A 959-48 Trailokyamohananāmakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/48
Title: Trailokyamohananāmakavaca
Dimensions: 21 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1931
Acc No.: NAK 6/1445
Remarks: as Rudrayāmala; E 1529/21


Reel No. A 959-48 Inventory No.: 78053

Title Trailokyamohananāmakālīkavaca

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.0 x 9.5 cm

Folios 7

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation kā. ka. and in the lower right-hand margin under the word rāma

Scribe Sauramāna

Date of Copying VS 1931

Place of Deposit NAK

Accession No. 6/1445

Manuscript Features

Fols. 6 and 7 are dimmer.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

oṁ nama[ḥ] dakṣiṇakālikāyai ||     ||

devy uvāca ||

devadeva mahādeva saṃsāraprītikāraka ||

mahāvidyeśvarīvidyā[ṃ] mayi tvaṃ kathaya prabho || 1 ||     ||

śrīśiva uvāca ||

śṛṇu devi mahāvidyāṃ sarvavodyottamottamā[m] ||

sarveśvarīmahāvidyāṃ sarvadevaprapūjitāṃ || 2 || (fol. 1v1–3)

End

gurumaṃtraṃ samaṃ jñātvā yo japet kavacottamaṃ ||

tasya vidyā bhavet siddhā satyaṃ satyaṃ varānane || 64 ||

ya⟨ḥ⟩<ref name="ftn1">According to a stanza from the Pratisaṃskṛtasiddhāntakaumudī Sandhi-rule should be followed in the verse form.

saṃhitaikapade nityā nityā dhātūpasargayoḥ

nityā samāse vākye tu sāvivakṣāmapekṣate ||

ślokasyābhyantare nityā gadyavākye nijeccchayā

...

</ref> idaṃ kavacaṃ divyaṃ prakāśya śiva hā bhavet ||

bhaktāya jyeṣṭhaputrāya śaivakāya prakāśayet || 65 || ❁ || (fol. 7v1–3)

Colophon

iti śrīrudrayāmale devīsvarasaṃvāde trailokyamohanaṃ nāma kālīkavacaṃ samāptam ||    ||

iti samvat 1931 sāla sauramānena bhādrapadamāse dina 23 gate ādityavāsare likhitaṃ samāptam || ❁ || (fol. 7v3–5)

Microfilm Details

Reel No. A 959/48

Date of Filming 01-11-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-05-2009

Bibliography


<references/>