A 959-48 Trailokyamohananāmakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 959/48
Title: Trailokyamohananāmakavaca
Dimensions: 21 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1931
Acc No.: NAK 6/1445
Remarks: as Rudrayāmala; E 1529/21
Reel No. A 959-48 Inventory No.: 78053
Title Trailokyamohananāmakālīkavaca
Remarks ascribed to the Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 21.0 x 9.5 cm
Folios 7
Lines per Folio 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation kā. ka. and in the lower right-hand margin under the word rāma
Scribe Sauramāna
Date of Copying VS 1931
Place of Deposit NAK
Accession No. 6/1445
Manuscript Features
Fols. 6 and 7 are dimmer.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṁ nama[ḥ] dakṣiṇakālikāyai || ||
devy uvāca ||
devadeva mahādeva saṃsāraprītikāraka ||
mahāvidyeśvarīvidyā[ṃ] mayi tvaṃ kathaya prabho || 1 || ||
śrīśiva uvāca ||
śṛṇu devi mahāvidyāṃ sarvavodyottamottamā[m] ||
sarveśvarīmahāvidyāṃ sarvadevaprapūjitāṃ || 2 || (fol. 1v1–3)
End
gurumaṃtraṃ samaṃ jñātvā yo japet kavacottamaṃ ||
tasya vidyā bhavet siddhā satyaṃ satyaṃ varānane || 64 ||
ya⟨ḥ⟩<ref name="ftn1">According to a stanza from the Pratisaṃskṛtasiddhāntakaumudī Sandhi-rule should be followed in the verse form.
saṃhitaikapade nityā nityā dhātūpasargayoḥ
nityā samāse vākye tu sāvivakṣāmapekṣate ||
ślokasyābhyantare nityā gadyavākye nijeccchayā
...
</ref> idaṃ kavacaṃ divyaṃ prakāśya śiva hā bhavet ||
bhaktāya jyeṣṭhaputrāya śaivakāya prakāśayet || 65 || ❁ || (fol. 7v1–3)
Colophon
iti śrīrudrayāmale devīsvarasaṃvāde trailokyamohanaṃ nāma kālīkavacaṃ samāptam || ||
iti samvat 1931 sāla sauramānena bhādrapadamāse dina 23 gate ādityavāsare likhitaṃ samāptam || ❁ || (fol. 7v3–5)
Microfilm Details
Reel No. A 959/48
Date of Filming 01-11-1984
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-05-2009
Bibliography
<references/>